तडागः- LAKE- सरोवर - झील पर संस्कृत निबंध - ( Sanskrit Essay on LAKE )

Lakes are bodies of water, either fresh or saline, in natural depressions on the surface of the earth. As we know, the geological agents individually as well as collectively tend to reduce the surface. – of the earth to a continuous and gradual slope. In doing so, some­times large depressions are formed on the land surface, which when filled up with water are described as lakes. They range in size from a pond to larger ones of hundreds square miles in area.

Lakes are distinguished from swamps since the lakes commonly occur above the mean-sea level and the swamps are low-lying lands where the water-table has just reached the land-surface. Basins are differentiated from lakes as they always have their bottoms below the water-table.

तडागः- LAKE



तडागस्य तीरे कुमाराः च कुमारिकाः च विविधाः क्रिडाः क्रीडान्ति |
तडाग स्य तीरे वृक्षाः नूत्नैः किसलसैः वयसां उत्पतान्ति |
तटे समाहिताः कूर्माः जनानां सम्मदौत् भीताः सरसि प्रविशन्ति | 
मन्डूकाः इतस्ततः प्लवन्ते |
मकराः मानवानां वचांसि आकर्ण्य पयस्सु निमज्जन्ति|
तडागे कमलानि वितसिनानि | 
अत्र तारकाभिः परवेष्टित चन्दमसः प्रतिबिम्बम् अस्ति|
अनेन नगोमण्डलं भूतले अवतीर्णम् इव भासते | 
भारते विविधाः तडागः प्रसिद्धः | 
तडागस्य जलं निर्मलं नीलं च दृश्यते| 
कासारम् अभीतः वृक्षाः वर्धिताःसन्ति | 
लताः वृक्षान् आरोहति | 
खगाः वृक्षेषु कुजन्ति |

CLICK HERE FOR SANSKRIT ESSAY LIST

No comments:

Post a Comment

Popular Posts

Get Notified By Mail For New Essays