ब्रह्मपुत्रानदी - Brahmaputra River - ब्रह्मपुत्रा नदी पर संस्कृत निबंध - ( Sanskrit Essay on Brahmaputra River )

1) Brahmaputra River is a major trans-boundary river of south and central Asia.

2) It flows in the province of Tibet, India and Bangladesh.

3) Brahmaputra River originates from Lake Mansarovar located in the Himalayas.

4) It flows through southern Tibet and enters into Arunachal Pradesh.

5) The River then flows into southwest through Assam valley as Brahmaputra.

6) Lastly, Brahmaputra River reaches Bangladesh as Jamuna and merges with River Ganga.

7) Brahmaputra River joins River Ganga and falls into the Bay of Bengal forming a large delta.

8) The length of Brahmaputra River is 2900 km and its coverage area is 34,160 sq. km.

9) The average depth of the Brahmaputra River is 38 m and maximum depth is 120 m.

10) Brahmaputra River also plays high importance for irrigation as well as transportation.
ब्रह्मपुत्रानदी - Brahmaputra River

ब्रह्मपुत्र दक्षिण-एशियामहाद्वीपे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी अस्‍ति । चीन-टिबेट्देशयोः अपि एषा प्रवहति । पुल्लिङ्गे नदशब्देन निर्दिश्यमानेषु अन्यतमः अस्ति अयं ब्रह्मपुत्रनदः । अन्याः बहव्यः भारतीयाः नद्यः स्त्रीलिङ्गे एव निर्दिश्यन्ते । अयं नदः टिबेट्-देशतः यार्लुङ्ग् सङ्ग्पोनदी (Yarlung Tsangpo River)- नाम्ना प्रवहति । ततः हिमालयं प्रविश्य अरुणाचलतः भारतं प्रविशति । अत्र एषा नदी दिहाङ्गनाम्ना प्रसिद्धा अस्ति । असमप्रदेशतः ब्रह्मपुत्रनाम्ना प्रवहति । बाङ्ग्लादेशे अयं जमुनानदी भवति । गङ्गया सङ्गमनावसरे पद्मया सह ततः समुद्रमेलनावसरे मेघनया सह मिलति ।

3 comments:

Popular Posts

Get Notified By Mail For New Essays