आम्रम् - Mango - आम पर संस्कृत निबंध - ( Sanskrit Essay on Mango )

Mango is the national fruit of India which is loved by one and all.

It is a very juicy, pulpy and luscious fruit.

Ripe mangoes can either be consumed raw or in the form of salad, juice, jams, milkshake or pickles.

Mango is a rich source of various vitamins and minerals.

It is regarded as the king of fruits and comes in various shapes and sizes.

There are a huge variety of mangoes which are cultivated in India like Alphonso, Dasheri, Langra, Badami, Malda, Banganapalli among others.

It grows extensively during the summer season across various parts of India.

Mango is my favourite fruit because it has a sweet and refreshing flavour.

In addition to its taste, the fruit has many nutritional and health benefits too.

Mango is a tasty fruit and everyone loves its juicy and lip-smacking flavour.

The fruit is almost exported to 20 countries, and its products are sent to over 40 countries. However, the turn out of the mango exports varies almost every year. India is currently exporting mangoes to Singapore, United Kingdom, Bahrain, Arab Emirates, Qatar, USA, Bangladesh, etc.

Mangoes have been proven to possess unique medicinal and nutritional qualities. It is rich in vitamins A and C. besides its taste and delightful appearance, and ripe mangoes work as laxative, refreshing, diuretic, and fattener.

The goodness of mangoes come in different varieties, like, Dusehari, Alphanso, Langra, Fajli, etc. The people enjoy different delicacies which are made from these mangoes filled with vitamins and are absolutely delicious

आम्रम् Mango


एतत् आम्रफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः आहारपदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति ।

अयम् आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः । एतस्य दारु अपेक्षया फलमेव प्रसिद्धम् । एतस्मिन् ३० अपेक्षया अधिकाः वंशाः प्रचलिताः सन्ति । भारते आम्रकृषिः सामान्यतया ४००० वर्षेभ्यः अस्ति । सामान्यतया १७, १८ शतके यूरोप्-वणिजः एतत् आम्रफलम् उष्णवलयदेशेषु प्रसारितवन्तः । आम्रः अनकार्डियेसे कुटुम्बे अन्तर्भवति । एतस्य सस्यकुलं (Genus) म्याङ्गिफेर अस्ति । भारते व्यापकस्य वंशस्य सस्यनाम ‘म्याङ्गिफेर इण्डिक’ इति ।

अस्य आम्रस्य गुणलक्षणानि
आम्रः बृहत्प्रमाणस्य नित्यहरिद्वर्णः वृक्षः । गाढहरितवर्णस्य सान्द्रपर्णानि भवन्ति । आर्द्रभूमौ मिश्रपर्णपाति (Mixed Deciduous), अर्धनित्यहरिद्वर्ण (Seme evergreen) अरण्येषु सम्यक् वर्धन्ते । एतेषु वनेषु वर्धमानः आम्रः सामान्यतया ६० पादोन्नतः भवति । एतस्य दारुः मृदुः इति कारणेन काष्ठकार्ये सरलं भवति चेदपि अधिककालं न जीवति । अयम् आम्रः पुटकाष्ठस्य (plywood) निर्माणे, कस्यचित् तात्कालिक-उपयोगकार्याय, फलकनिर्माणे च उपयुज्यते । अस्य आम्रस्य “कसि” कृताः अनेके वंशाः केवलं रुचिनिमित्तं भवन्ति । आम्रफलम् अत्यन्तं रुचिकरम् इत्यनेन प्रपञ्चे सर्वत्र जनाः एतद् फलम् इच्छन्ति ।

आम्रस्य प्रसिद्धाः केचन वंशाः
रसपुरि
मल्गोव
बादाम्
मल्लिक
नेक्करे
तोतापुरि
अप्पेमिडि
नीलम् इत्यादयः ।

1 comment:

Popular Posts

Get Notified By Mail For New Essays