रक्षा बंधन - Raksha Bandhan - रक्षा बंधन पर संस्कृत निबंध - ( Sanskrit Essay on Raksha Bandhan )

The festival of Raksha Bandhan is a glorious and enthusiastic Indian celebratory festival which is celebrated mainly among the Hindu Indian families. It is observed between two siblings, who share the bond of being a brother and a sister – they don’t need to be related by blood; sisters tie Rakhi for their cousins as well. It is celebrated among every individual woman and an individual man who share a brotherhood of love between themselves.

Sisters and brothers wait for the arrival of Raksha Bandhan throughout the year. It does not occur on one particular day every year; instead, it follows the traditional Indian calendar. Roughly, it happens sometimes in the first week of August. This year, the festival of Rakhsha Bandhan has fallen on the third of August.

The festival is abundantly celebrated across the entire country and appeals to no particular age group. People from any age group, whether they be a kid or an adult, can celebrate the festival and tie rakhis on their brothers.

The Hindi phrase Raksha Bandhan means a bond fraught with love and protection. The Hindi word ‘Raksha’ means Protection in English; ‘Bandhan’ means tying of a relationship. Thus on the occasion of Rakhsha Bandhan, sisters tie rakhis on their brothers’ wrists, wishing for their excellent health and well-being; consequently, the brother pledges to love their sisters ever long and to protect her from all kinds of dangers. At the very core of it, it is a ritual that is based on the pillars of protection, love, and brotherhood.

The bond which brothers and sisters share between themselves is unique and bittersweet. They might be fighting at one moment, and the very next moment, they end up making up and solving their quarrel. Theirs is one of the purest and genuine friendship bonds to existing. Siblings play a very crucial role in our lives; they have seen us grow and mature over the years. They tend to know our most reliable and weakest points. They also sometimes tend to understand us better than we do ourselves. They have always been there to support us, to protect us, and to help us through troubled times. Rakhsha Bandhan is only a small way to commemorate that bond and promise for a future that is bright and shining.

Apart from the traditional methodology of the ritual, it is also an enjoyable ritual to celebrate. On the occasion of Raksha Bandhan, the entire family gathers together and celebrates the bond. Distant relatives and closer family come together; they dress up in new clothes and celebrate love. The sisters tie a thread (known as Rakhi) on their brothers’ wrist as a symbol of a strong bond. The sisters, in turn, are showered with love and respect. The brothers usually present them with small gifts, such as chocolates and other food items.

The preparations for the occasion begins a week prior, and sisters flock the market to purchase memorabilia for their brothers.

Thus it is a significant festival and is celebrated with much zeal.

रक्षा बंधन  - Raksha Bandhan 



             रक्षाबन्धनं ( ( शृणु) /ˈrkʃhɑːbənðənəm/) (हिन्दी: रक्षाबन्धन, आङ्ग्ल: Raksha Bandhan) श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

रक्षाबन्धस्य भावः
            भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः    प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य 
एतत् आदानप्रदानम् अमूल्यं वर्तते ।
मत्तः परतरंनान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः
हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति ।
         उक्तश्लोकानुगुणं भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते । अतः रक्षाबन्धनकाले भगिनी श्रीकृष्णस्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति । “द्रौपद्याः प्रत्येकसमस्याकाले यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्” इत्यपि भावः ।

रक्षासूत्रम्
                सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते ।
                प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति, तदा तदा सदाशिवः ब्रह्मद्वारा पवित्रसूत्राणि पृथ्वीलोकं प्रेषयति । तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । "शिवेन प्रेषितानि तानि सूत्राणि भ्रातुः मनसः नकारात्मकविचारान् दूरीकुर्वन्ति, अभद्राचरणात् स्वभ्रातरं रक्षन्ति च" इत्यपि मन्यते । अतः भगिनी स्वया क्रीतानि स्वनिर्मितानि वा रक्षासूत्राणि शिवलिङ्गस्य समीपं स्थापनानन्तरम् एव भ्रातुः हस्ते बध्नाति ।






No comments:

Post a Comment

Popular Posts

Get Notified By Mail For New Essays