Showing posts with label निबंध. Show all posts
Showing posts with label निबंध. Show all posts

फेसबुक पर संस्कृत निबंध - Sanskrit Essay on Facebook

Facebook (stylized as facebook) is an American online social media and social networking service based in Menlo Park, California, and a flagship service of the namesake company Facebook, Inc.

It was founded by Mark Zuckerberg, along with fellow Harvard College students and roommates Eduardo Saverin, Andrew McCollum, Dustin Moskovitz, and Chris Hughes.

The founders of Facebook initially limited membership to Harvard students. Membership was expanded to Columbia, Stanford, and Yale before being expanded to the rest of the Ivy League, MIT, and higher education institutions in the Boston area, then various other universities, and lastly high school students. Since 2006, anyone who claims to be at least 13 years old has been allowed to become a registered user of Facebook, though this may vary depending on local laws. The name comes from the face book directories often given to American university students.

Facebook can be accessed from devices with Internet connectivity, such as personal computers, tablets and smartphones. After registering, users can create a profile revealing information about themselves. They can post text, photos and multimedia which is shared with any other users that have agreed to be their "friend", or, with a different privacy setting, with any reader. Users can also use various embedded apps, join common-interest groups, buy and sell items or services on Marketplace, and receive notifications of their Facebook friends' activities and activities of Facebook pages they follow. Facebook claimed that it had more than 2.3 billion monthly active users as of December 2018, and it was the most downloaded mobile app of the 2010s globally.

Facebook 

फेस्बुक् - फेसबुक वर संस्कृत निबंध  - फेसबुक पर संस्कृत निबंध - Sanskrit Essay on Facebook


फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।, फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति। तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति। जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।
फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।

दूरदर्शनम् - दूरदर्शन - टेलीविजन पर संस्कृत निबंध - Sanskrit Essay on Television

Television (TV), sometimes shortened to tele or telly, is a telecommunication medium used for transmitting moving images in monochrome (black and white), or in color, and in two or three dimensions and sound. The term can refer to a television set, a television show, or the medium of television transmission. Television is a mass medium for advertising, entertainment, news, and sports.

Television became available in crude experimental forms in the late 1920s, but it would still be several years before the new technology would be marketed to consumers. After World War II, an improved form of black-and-white TV broadcasting became popular in the United Kingdom and United States, and television sets became commonplace in homes, businesses, and institutions. During the 1950s, television was the primary medium for influencing public opinion.[1] In the mid-1960s, color broadcasting was introduced in the US and most other developed countries. The availability of multiple types of archival storage media such as Betamax and VHS tapes, high-capacity hard disk drives, DVDs, flash drives, high-definition Blu-ray Discs, and cloud digital video recorders has enabled viewers to watch pre-recorded material—such as movies—at home on their own time schedule. For many reasons, especially the convenience of remote retrieval, the storage of television and video programming now occurs on the cloud (such as the video on demand service by Netflix).

At the end of the first decade of the 2000s, digital television transmissions greatly increased in popularity. Another development was the move from standard-definition television (SDTV) (576i, with 576 interlaced lines of resolution and 480i) to high-definition television (HDTV), which provides a resolution that is substantially higher. HDTV may be transmitted in various formats: 1080p, 1080i and 720p. Since 2010, with the invention of smart television, Internet television has increased the availability of television programs and movies via the Internet through streaming video services such as Netflix, Amazon Video, iPlayer and Hulu.

In 2013, 79% of the world's households owned a television set.[2] The replacement of early bulky, high-voltage cathode ray tube (CRT) screen displays with compact, energy-efficient, flat-panel alternative technologies such as LCDs (both fluorescent-backlit and LED), OLED displays, and plasma displays was a hardware revolution that began with computer monitors in the late 1990s. Most TV sets sold in the 2000s were flat-panel, mainly LEDs. Major manufacturers announced the discontinuation of CRT, DLP, plasma, and even fluorescent-backlit LCDs by the mid-2010s.[3][4] In the near future, LEDs are expected to be gradually replaced by OLEDs.[5] Also, major manufacturers have announced that they will increasingly produce smart TVs in the mid-2010s.[6][7][8] Smart TVs with integrated Internet and Web 2.0 functions became the dominant form of television by the late 2010s.[9]

Sanskrit Essay on Television

दूरदर्शनम् - दूरदर्शन - टेलीविजन का उपयोग पर संस्कृत निबंध


इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु दूरदर्शनम्इति विद्युन्मानयन्त्रम् अपि अन्यतमम् । अयं दृश्यस्य श्रव्यस्य च माध्यमः इति कारणेन दूरदर्शनयन्त्रस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

कथं कार्यं करोति इदं यन्त्रम् ?

ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां सम्प्रेषणम् अन्येषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलच्चित्रग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् सम्प्रेषणोपकरणात् अन्तरिक्षे विमुक्ताः भवन्ति । द्वितीयस्तरे आकाशे विमुक्ताः विद्युदयस्कान्ततरङ्गाः सर्वतः प्रयाणं कुर्वन्तः दूरदर्शनेषु विद्यमानैः ग्रहणसाधनैः आकृष्टाः भवन्ति । ततः एते तरङ्गाः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्य कस्याश्चित् विशिष्टतन्त्र्याः द्वारेण दूरदर्शनं प्रति नीताः भवन्ति । दूरदर्शनयन्त्रम् इमान् विद्युत्प्रवाहान् काभिश्चित् पद्धतीभिः समीकृत्य "केथोड्-किरणनालिका", "विद्युदणुप्रक्षेपकम्" इत्यनयोः साहाय्येन कान्तबिन्दून् करोति । दूरदर्शनस्य यवनिकायाः अन्यः भागः प्लोरोस्सेण्ट् सामग्रीनिर्मितैः बिन्दुसहस्रैः आवृतः भवति । यदा एषा सामग्री विद्युदणुभिः सारिता भवति तदा कान्तिः बहिर्गता भवति । एते कान्तिबिन्दवः तावता वेगेन प्रत्यक्षीभवन्ति, येन वयं दूरदर्शनस्य यवनिकायां सम्पूर्णं चित्रं द्रष्टुं शक्नुमः । ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।

दूरदर्शनतः लाभाः

दूरदर्शनस्य कार्यक्रमाः केचन शैक्षणिकाः, पुनः केचन मनोरञ्जकाः, अन्ये केचन व्यक्तिदेशादिपरिचायकाः, इतरे केचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्येन प्रसार्यन्ते । अतः देशस्य कोणे कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरे समग्रेण देशेन ज्ञायते । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनोरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति । बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । ये दूरदर्शनकार्यक्रमाः प्रदर्श्यन्ते तेषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारे बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षेपं कुर्वन्ति। जनानाम् अभिप्रायभेदः यः कोऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धने उपकारकम् इत्यत्र तु नास्ति सन्देहः ।

अन्तर्जालम् - (अंतरजाल) - इंटरनेट पर संस्कृत निबंध - ( Sanskrit Essay on Internet )

We live in the age of the internet. Also, it has become an important part of our life that we can’t live without it. Besides, the internet is an invention of high-end science and modern technology. Apart from that, we are connected to internet 24×7. Also, we can send big and small messages and information faster than ever. In this essay on the Internet, we are going to discuss various things related to the internet.

Reach of Internet

It is very difficult to estimate the area that the internet cover. Also, every second million people remain connected to it with any problem or issue. Apart from that, just like all the things the internet also has some good and bad effect on the life of people. So the first thing which we have to do is learn about the good and bad effect of the internet.

Good effects of the internet mean all those things that the internet make possible. Also, these things make our life easier and safer.

Bad effects of the internet mean all those things that we can no longer do because of the internet. Also, these things cause trouble for oneself and others too.

You can access in any corner of the world. Also, it is very easy to use and manage. In today’s world, we cannot imagine our life without it.

Uses Of Internet

From the time it first came into existence until now the internet has completed a long journey. Also, during this journey, the internet has adopted many things and became more user-friendly and interactive. Besides, every big and small things are available on internet and article or material that you require can be obtainable from internet.

अन्तर्जालम् - (अंतरजाल) - इंटरनेट पर संस्कृत निबंध - ( Sanskrit Essay on Internet )

अन्तर्जालम् इत्येतत् अत्यधिकानां सङ्गणकानां कश्चन जालबन्धः वर्तते । 
विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।
दूरसंचारक्षेत्रे संगणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। 
साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानां माध्यमेनैव विधीयते। 
इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। 
संगणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। 
सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। 
संसारे लघु-बृहद्-संगणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । 
अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । 
येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।

कानिचित् गणकयन्त्रस्य पदानि
“com” वाणिज्यव्यवहार सेवासंस्था ।
“edu” शिक्षण सेवासंस्था।
“gov” सर्वकारस्य सेवासंस्था ।
“org” वाणिज्येतर सेवासंस्था ।
“net” अनार्जाल सेवासंस्था ।
“in” भारतदेशः ।
“uk” इंग्लण्डदेशः ।

“au” आस्त्रेलियादेशः ।

विद्या - Knowledge - विद्या पर संस्कृत निबंध - ( Sanskrit Essay on Knowledge )

Knowledge Is Power Essay- Knowledge is something that will serve you your whole life. The most powerful thing in the world is knowledge because it can create and destroy life on earth. Moreover, knowledge helps us distinguish between humans and animals. Knowledge is the ability to use your knowledge to help others.

Importance of Knowledge

There are very few people out there who truly understand the importance of knowledge. Every educated person is not knowledgeable, but every knowledgeable person is educated. This statement may sound weird but it’s true. In today’s world, almost everyone is educated still they do not have knowledge of the subject that they have studied.

Besides, Knowledge is something that helps you drive a car, ride a bike, solve a puzzle, etc. Knowledge is something that prevents us from making the same mistake twice. It is not something that you can buy from you have to earn it.

Benefits of Knowledge

The knowledge is something that increases the more you share it. It protects your intellectual capital that is your knowledge. Likewise, humans have used their knowledge to create things that we can’t imagine a few centuries back. It helps us to convert our ideas into reality and also it helps us to reach the success that we desire in our life.

Moreover, knowledge assists us to differentiate between what is right and what is wrong. It helps us to overcome our faults, weaknesses, and dangerous situation in life. Also, a person with knowledge is more mentally and morally sound than people with money and less knowledge.

Besides, Knowledge is a very important tool to get positive changes in society or country. Knowledge gives us a vision of our future and what we can do in it. All the countries in the world that use technologically developed tools and machinery and many other things is the result of the knowledge. Weapons and bomb do not make a country powerful but knowledge does.

The growth and development of a nation do not depend on the arms and weaponry the country has. But with the amount of knowledgeable person it has and it is possible only because of the power of knowledge.

Prospective of Knowledge

Knowledge is something that is so powerful that it can destroy the whole earth and on the other hand is a tool that can restore balance on the earth. The knowledgeable person is the richest person on earth because no one can steal his/her knowledge. But anyone can easily steal your money and power from you any time.

Moreover, it never decreases on use and only increases with time. Accordingly, a knowledgeable person is more important than a rich person because a rich person can give money to the nation but a knowledgeable person can give knowledge to the nation and this knowledge can also increase the wealth of the nation.

In conclusion, we can say that true knowledge help person to bloom. Also, it keeps people away from fights and corruption. Besides, knowledge brings happiness and prosperity to the nation. Above all, knowledge opens the door of success for everyone.

विद्या - Knowledge

भवतः विद्याभ्यासः समाप्तः वा ? अद्यतनविद्याभ्यासेन किं प्रयोजनम् ? मम पुत्रः विद्याभ्यासं करोति इत्यादि वाक्यानि समान्यतः सर्वत्र शृणुमः । अत्र उद्दिष्टार्थे विद्याभ्यासः इति प्रयोगः साधुः वा ? चिन्तनीयमस्ति । विद्याभ्यासशब्दस्य व्याख्यानमेवम्- विद्यायाः अभ्यासः इति तत्पुरुषसमासः । तत्पुरुषसमासे उत्तरपदस्य प्राधान्यत्वात् अभ्यासस्यैव प्राधान्यं भवति न तु विद्यायाः । एषः पदप्रयोगः वस्तुतः अद्यतनशिक्षणक्षेत्रे विद्यमानदुरवस्थामेव प्रकाशयति ।

भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥

विनयम्-उपायः प्रयोजनं च
विनयनार्थं कः उपायः ? इत्यत्र उपनिषत्सु वदन्ति सद्विद्या सत्कर्म च इति । विद्या नाम वेदितुं (ज्ञातुं) योग्या एव । स विद्या सती एव स्यात् । इत्युक्ते कः विषयः पाठनीयः ? इति अतिप्रधानं भवतीत्यर्थः । सत्कर्म उत्तमकर्म एव अथवा योग्यं कर्म एव । इत्युक्ते कथं पाठनीयम् ? इत्यपि तद्वत् प्राधान्यं वहतीत्यर्थः ॥ विनयनस्य परमम् प्रयोजनं सुखप्राप्तिः एव । सुखस्य पुरुषार्थः इति अपरं नाम । धर्मार्थकाममोक्षादिचतुष्टयम् एव पुरुषार्थाः । विनयनेन व्यक्तेः राष्ट्रस्य च सर्वे पुरुषार्थाः अपि साधिताः भवेयुः । व्यक्तेः विशालभावः कुटुम्बं, तस्य समुहः, तस्य तु राष्ट्रम् इति क्रमशः भवति । समूहाः मृत्पाषाणसस्यजन्त्वादियुक्तेन प्रदेशेन स्वसंस्कारेण च यदा बध्दाः भवन्ति तदा एव राष्ट्रमिति व्यवहारः । राष्ट्रं स्वयम्भूः अस्ति । राष्ट्रस्य विशालभावः विश्वं भवति । अतः व्यक्तिः राष्ट्रं च कदापि पृथक् न भवेत् ॥

विनयाधानस्य मार्गः
विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।

अस्माकं शिक्षणसङ्कल्पः
भारतीयशिक्षणसङ्कल्पः कः इति आदिगुरोः दक्षिणामूर्तेः चित्रणमेव स्फुटीकरोति । दक्षिणामूर्तिस्तवे जगद् गुरुणां श्रीमत्शङ्कराचार्यभगवत्पादानां कथनं पश्यामः । यथा – चित्रं वटतरोर्मूले वृध्दाः शिष्याः गुरुर्युवा गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥ इति वटतरोः मूलभागे कश्चित् युवकः गुरुः । तस्य पुरतः केचनवृध्दाः शिष्याः । अत्र गुरोः मौनं व्याख्यानं तथापि शिष्याः सर्वे संशयरहिताः च भवन्ति इति सारः । इतः ज्ञायते यत् अस्माकं सङ्कल्पे भित्तिचतुष्टयस्य मध्यभागः शुष्ककाष्ठपीठानि वा न सन्ति । अत्यन्तसुन्दरनित्यहरितःविशालशाखायुक्तः वटवृक्षः तन्नाम साक्षात् प्रकृतिः । तस्य वृक्षस्य मूले उपवेशनं, न तु शाखायाम् । इत्युक्ते वैशाल्येन सह अगाधतापि भवेत् विद्यायाः इति, उपरिप्लवता न स्यादिति । यद्यपि शिष्याः वृध्दाः तथापि गुरुः सदा युवकः ऊर्जस्वलः च । गुऋशिष्याणां मध्ये किमपि माध्यमं नास्ति । अतः ज्ञानप्रवाहे न कोऽपि रोधः । व्याख्यानं मौनम् इत्युक्ते हृदयतः साक्षात् हृदयं प्रविशति विद्या इत्यतः संशयलेशस्यापि अवकाशः नास्ति च ॥ भारतीयसिध्दान्तानुसारं जीवो ब्रह्मैव नापरः इत्यस्ति । प्रज्ञानं ब्रह्म इति उपनिषत् महावाक्यञ्च । इत्युक्ते एकैकोऽपि मानवः ज्ञानस्वरुपः एव । बहिस्थात् ज्ञानस्वीकारः इति एकं कार्यं तस्य नास्ति । अज्ञानमलावरणेनैव ज्ञानप्रकाशः बहिः न स्पुरति । अस्य बहिः प्रकाशनमेव विद्याधानम् । अतः अत्रत्यशिक्षणं पूर्णम् आत्मकेन्द्रितम् अथवा छात्रकेन्द्रितमस्ति । अत्र गुरोः स्थानं किमिति श्रीशङ्कराचार्याः स्पष्टीकृतवन्तः सन्ति । भस्मावृता अग्निशलाका एव मानवः । तस्य अज्ञानरुपभस्मनः कूत्कारेणा निर्माजनमेव गुरोः कर्तव्यम् । कोऽपि कमपि किमपि न पाठयति । सर्वे स्वयं पठन्ति अथवा प्रकाशयन्ति तावदेव इति ॥

शिक्षणरीतिः
जीवने ब्रह्मचर्यमिति एकः कालः अस्ति विद्याधानाय । गुरुकुलमेव विद्याविनयस्म्पत्तेः केन्द्रम् । ब्राह्ममुहूर्ते उत्थाय सन्ध्यावन्दनादिकं कृत्वा गुरुमुखतः तत्त्वानि श्रुत्वा मननरुपस्वाध्यायम् अनुष्ठीय निदिध्यासनेन साक्षात्करोति विद्याम् । ततः गुरुकुलतः समीपग्रामं गत्वा भिक्षाटनं कृत्वा तत्सर्वं गुरवे समर्पणीयम् । गुरुः तत्सर्वम अन्तेवासिभ्यः वितरति च । सायं कृषिकार्यं समिदाहरणम् इत्यादि कर्म, पुनः सन्ध्यावन्दनादिकं च भवति । एवं कदापि स्वयं समाजतः भिन्नः नास्मि, समाजेन पोषिताः वयम्, समाजस्य पोषणम् अस्माकं कर्तव्यम् इत्यादि बोधोत्पादनं स्वयमत्र भवति । अद्य विद्यासम्पन्नाः इति कथ्यमानाः समाजतः दूरं गताः इत्येतदेव अस्माकं दौर्भाग्यम् ॥ एतन्निमित्तम अधीतिबोधाचरणप्रचारणात्मकाः उपायाः निश्चिताः सन्ति । एवमेव आचार्यात् पादमादत्ते, पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥ इति शिक्षक- शिक्षार्थि –साहचर्य –विषयादियोग्यतया एव विद्या पूर्णा भवति इति निर्णयश्च ॥ एतत्सङ्गृह्य वदामश्चेत् उपस्थापन –अभ्यास –प्रयोगादिपध्दतिद्वारा श्रवण- मनन-निदिध्यासनादिमार्गमवलम्ब्य ज्ञानात्मक-अवबोधात्मक प्रयोगात्मक –कौशलात्मकतलं प्राप्तुम् अधीति –बोध- आचरण प्रचारणादिसोपानान्यारुह्य शिक्षक-शिक्षार्थि –साहचर्य-विषयरुपाधारैः आचार्य –स्वमेधा-सब्रह्मचारि –कालक्रमादिपरस्परभावेन –

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥
इत्यादि चतुर्दशविद्यानां चतुष्षष्टिकलानाञ्च परिस्फूर्त्या सच्चिदानन्दः इति शम् ॥

बाह्यसम्पर्कतन्तुः
विद्याः धनः सर्वधनम् प्रधानम् अस्ति| उपनिषदनुसारेण द्वॆ विद्यॆ परा अपरा च।

Popular Posts

Get Notified By Mail For New Essays